शनिवार, 10 फ़रवरी 2018

☀श्री ब्रह्मास्त्र बगला वज्र कवचम्☀

श्री ब्रह्मास्त्र बगला वज्र कवचम्
🌸श्री ब्रह्मोवाच🌸
विश्वेश दक्षिणामूर्ते निगमागमवित् प्रभो ।
मह्यं पुरा त्वया दत्ता विद्या ब्रह्मास्त्रसंज्ञिता ।।
तस्य मे कवचं बूहि येनाहं सिद्धिमाप्नुयात् ।
भवामि वज्रकवचं ब्रह्मास्त्रन्यासमात्रतः ।।
 श्री दक्षिणामूर्तिरुवाचः 
श्रृणु ब्रह्मन् परम् गुह्यं ब्रह्मास्त्रकवचं शुभम् ।
यस्योच्चारणमात्रेण भवेद् वै सूर्यसन्निभः ।।
सुदर्शनं मयादत्तं कृपया विष्णवे तथा ।
तद्वत् ब्रह्मास्त्रविद्यायाः कवचं कथयाम्यहम् ।।
अष्टाविंशत्यस्त्रहेतुमाद्यं ब्रह्मास्त्रमुत्तमम् ।
सर्वतेजोमयं सर्व सामर्थ्य विग्रहं परम् ।।
सर्वशत्रुक्षयकरं सर्वदारिद्रयनाशनम् ।
सर्वापच्छैलराशीनामस्त्रकं कुलिशोपमम् ।।
न तस्य शत्रवश्चापि भयं चौर्यभयं जरा ।
नरा नार्यश्च राजेन्द्र खगा व्याघ्रादयोऽपि च ।।
तं दृष्ट्वा वशमायान्ति किमन्यत् साधवो जनाः ।
यस्य देहे न्यसेद् धीमान् कवचं बगलामयम् ।।
स एव पुरुषो लोके केवलः शंकरोपमः ।
न देय परशीष्याय शठाय पिशुनाय च ।।
दातव्यं भक्तियुक्ताय गुरुदासाय धीमते ।
कवचस्य ऋषिः श्रीमान् दक्षिणामूर्तिरेव च ।।
अस्यानुष्टुप् छन्दः स्यात् श्रीबगला चास्य देवता ।
बीजं श्रीवह्निजाया च शक्तिः श्रीबगलामुखी ।।
 ध्यानम् 
शुद्धस्वर्णनिभां रामां पीतेन्दुखण्डशेखराम् ।
पीतगन्धानुलिप्तांगीं पीतरत्नविभूषणाम् ।।
पीनोन्नतकुचां स्निग्धां पीतलांगीं सुपेशलाम् ।
त्रिलोचनां चतुर्हस्तां गम्भीरां मदविह्वलाम् ।।
वज्रारि रसनापाशमुदगरं दधतीं करैः ।
महाव्याघ्रासनां देवीं सर्वदेवनमस्कृताम् ।।
प्रसन्नां सुस्मितां क्लिन्नां सुपीतां प्रमदोत्तमाम् ।
सुभक्तदुःखहरणे दयार्द्रां दीनवत्सलाम् ।।
एवं ध्यात्वा परेशानि बगलाकवचं स्मरेत् ।
 मूल-पाठ 
बगला मे शिरः पातु ललाटं ब्रह्मसंस्तुता ।
बगला मे भ्रवौ नित्यं कर्णयोः क्लेशहारिणी ।।
त्रिनेत्रा चक्षुषी पातु स्तम्भिनी गण्डयोस्तथा ।
मोहिनी नासिकां पातु श्रीदेवी बगलामुखी ।।
ओष्ठयोर्दुर्धरा पातु सर्वदन्तेषु चञ्चला ।
सिद्धान्नपूर्णा जिह्वायां जिह्वाग्रे शारदाम्बिके ।।
अकल्मषा मुखे पातु चिबुके बगलामुखी ।
धीरा मे कष्ठदेशे तु कण्ठाग्रे कालकर्षिणी ।।
शुद्धस्वर्णनिभा पातु कण्ठमध्ये तथाऽम्बिका ।
कणऽठमूले माहभोगा स्कन्धौ शत्रुविनाशिनी ।।
भुजौ मे पातु सततं बगला सुस्मिता परा ।
बगला मे सदा पातु कूर्परे कमलोद्भवा ।।
बगलाऽम्बा प्रकोष्ठौ तु मणिबन्धे महाबला ।
बगलाश्रीर्हस्तयोश्च कुरुकुल्ला करांगुलिम् ।।
नखेषु वज्रहस्ता च हृदये ब्रह्मवादिनी ।
स्तनौ मे मन्दगमना कुक्षयोर्योगिनी तथा ।।
उदरं बगला माता नाभिं ब्रह्मास्त्रदेवता ।
पुष्टिं मुद्गरहस्ता च पातु नो देववन्दिता ।।
पार्शवयोर्हनुमद्वन्द्या पशुपाश-विमोचिनी ।
करौ रामप्रिया पातु ऊरुयुग्मं महेश्वरी ।।
भगमाला तु गुह्यं मे लिंगं कामेश्वरी तथा ।
लिंगमूले महाक्लिन्ना वृषणौ पातु दूतिका ।।
बगला जानुनी पातु जानुयुग्मं च नित्यशः ।
जंघे पातु जगदधात्री गुल्फौ रावण-पूजिता ।।
चरणौ दुर्जया पातु पीताम्बा चरणांगुलीः ।
पादपृष्ठं पद्महस्ता पादाधश्चक्रधारिणी ।।
सर्वांगं बगला देवी पातु श्रीबगलामुखी ।
ब्राह्मी मे पूर्वतः पातु माहेशी बह्निभागतः ।।
कौमारी दक्षिणे पातु वैष्णवी स्वर्गमार्गतः ।
ऊर्ध्वं पाशधरा पातु शत्रुजिह्वाधरा ह्यधः ।।
रणे राजकुले वादे महायोगे महाभये ।
बगला भैरवी पातु नित्यं क्लींकाररुपिणी ।।
 फल-श्रुति 
इत्येवं वज्रकवचं महाब्रह्मास्त्र संज्ञकम् ।
त्रिसन्ध्यं यः पठेद् धीमान् सर्वैश्वर्यमवाप्नुयात् ।।
न तस्य शत्रवः केऽपि सखायः सर्व एव च ।
बलेनाकृष्य शत्रुं सोऽपि मित्रत्वमाप्नुयात् ।।
श्तुत्वे मरुता तुल्यो धनेन धनदोपमः ।
रुपेण कामतुल्यः स्याद् आयुषा शूलधृक्समः ।।
सनकादिसमो धैर्य श्रिया विष्णुसमो भवेत् ।
तत्तुल्यो विद्यया ब्रह्मन् यो जपेत् कवचं नरः ।।
नारी वापि प्रयत्नेन वाञ्छितार्थमवाप्नुत्यात् ।
द्वितीया सूर्यवारेण यदा भवति पद्मभूः ।।
तस्यां जातं शतावृत्या शीघ्रं प्रत्यक्षमाप्रंयात् ।
याता तुरीयं सन्ध्यायां भूशय्यायां प्रयत्नतः ।।
सर्वान् शत्रून् क्षयं कृत्वा विजयं प्राप्नुयान् नरः ।
दारिद्रयान् मुच्यते चाऽऽशु स्थिरा लक्ष्मीर्भवेद् गृहे ।।
सर्वान् कमानवाप्नोति सविषो निर्विषो भवेत् ।
ऋण निर्मोचनं स्याद् वै सहस्त्रावर्तनाद् विधे ।।
भूतप्रेतपिशाचादिपीडा तस्य न जायते ।
द्युणिभ्राजते यद्वत् तद्वत् स्याच्छ्रीप्रभावतः ।।
स्थिरा भवेत् तस्य यः स्मरेद् बगलामुखीम् ।
जयदं बोधनं कामममुकं देहि मे शिवे ।।
जपस्यान्ते स्मरेद् यो वै सोऽभीष्टफलमाप्नुयात् ।
न स सिद्धिमवाप्नोति साक्षाद् वै लोकपूजितः ।
तस्मात् सर्वप्रयत्नेन कवचं ब्रह्मतेजसम् ।।
नित्यं पदाम्बुजध्यानन् महेशानसमो भवेत् ।
श्रीदक्षिणामूर्ति संहितायां-
-ब्रह्मास्त्र-बगलामुखी कवचम ।।

0 comments:

एक टिप्पणी भेजें