शनिवार, 10 फ़रवरी 2018

रक्तचामुंडा वशीकरण मंत्र

मंत्र   रक्तचामुंडा वशीकरण मंत्र 
ओम ह्रीं रक्तचामुण्डे  तुरु तुरु अमुकम मे वशमानय  स्वाहा 

  दुर्गा देवी का सामान्य पूजन करके इस मंत्र का दो लाख जप करे,रुद्राक्ष की माला  से । जप समय देवी रक्त चामुंडा का ध्यान करे । रक्त चामुंडा का स्वरुप दुर्गा सप्तशती में बताया गया है । जप का दशांश हवन तद्दशांश तर्पण तद्दशांश मार्जन तद्दशांश कन्या भोजन कराने पर मंत्र सिद्ध हो जाता है 

सिद्धि के पश्चात प्रयोग करते समय साध्य का नाम अमुक के स्थान पर लेने से खान-पान में प्रयोग करने से अचूक काम करता है 

❇ श्री बगलाहृदय स्तोत्रम् ❇



 श्री बगलाहृदय स्तोत्रम् 

★श्रीदेव्युवाच★
इदानीं खलु मे देव ! बगला-हृदयं प्रभो !
कथयस्व महा-देव ! यद्यहं तव वल्लभा ।। १
◆श्रीईश्वरो वाच◆
साधु साधु महा-प्राज्ञे ! सर्व-तन्त्रार्थ-साधिके !
ब्रह्मास्त्र-देवतायाश्च, हृदयं वच्मि तत्त्वतः ।। २
★हृदय-स्तोत्रम्★
गम्भीरां च मदोन्मत्तां, स्वर्ण-कान्ति-सम-प्रभाम् ।
चतुर्भुजां त्रि-नयनां, कमलासन-संस्थिताम् ।। १
ऊर्ध्व-केश-जटा-जूटां, कराल-वदनाम्बुजाम् ।
मुद्गरं दक्षिणे हस्ते, पाशं वामेन धारिणीम् ।। २
रिपोर्जिह्वां त्रिशूलं च, पीत-गन्धानुलेपनाम् ।
पीताम्बर-धरां सान्द्र-दृढ़-पीन-पयोधराम् ।। ३
हेम-कुण्डल-भूषां च, पीत-चन्द्रार्ध-शेखराम् ।
पीत-भूषण-भूषाढ्यां, स्वर्ण-सिंहासने स्थिताम् ।। ४
स्वानन्दानु-मयी देवी, रिपु-स्तम्भन-कारिणी ।
मदनस्य रतेश्चापि, प्रीति-स्तम्भन-कारिणी ।। ५
महा-विद्या महा-माया, महा-मेधा महा-शिवा ।
महा-मोहा महा-सूक्ष्मा, साधकस्य वर-प्रदा ।। ६
राजसी सात्त्विकी सत्या, तामसी तैजसी स्मृता ।
तस्याः स्मरण-मात्रेण, त्रैलोक्यं स्तम्भयेत् क्षणात् ।। ७
गणेशो वटुकश्चैव, योगिन्यः क्षेत्र-पालकः ।
गुरवश्च गुणास्तिस्त्रो, बगला स्तम्भिनी तथा ।। ८
जृम्भिणी मोदिनी चाम्बा, बालिका भूधरा तथा ।
कलुषा करुणा धात्री, काल-कर्षिणिका परा ।। ९
भ्रामरी मन्द-गमना, भगस्था चैव भासिका ।
ब्राह्मी माहेश्वरी चैव, कौमारी वैष्णवी रमा ।। १०
वाराही च तथेन्द्राणी, चामुण्डा भैरवाष्टकम् ।
सुभगा प्रथमा प्रोक्ता, द्वितीया भग-मालिनी ।। ११
भग-वाहा तृतीया तु, भग-सिद्धाऽब्धि-मध्यगा ।
भगस्य पातिनी पश्चात्, भग-मालिनी षष्ठिका ।। १२
उड्डीयान-पीठ-निलया, जालन्धर-पीठ-संस्थिता ।
काम-रुपं तथा संस्था, देवी-त्रितयमेव च ।। १३
सिद्धौघा मानवौघाश्च, दिव्यौघा गुरवः क्रमात् ।
क्रोधिनी जृम्भिणी चैव, देव्याश्चोभय पार्श्वयोः ।। १४
पूज्यास्त्रिपुर-नाथश्च, योनि-मध्येऽम्बिका-युतः ।
स्तम्भिनी या मह-विद्या, सत्यं सत्यं वरानने ।। १५
◆फल-श्रुति◆
एषा सा वैष्णवी माया, विद्यां यत्नेन गोपयेत् ।
ब्रह्मास्त्र-देवतायाश्च, हृदयं परि-कीर्तितम् ।। १
ब्रह्मास्त्रं त्रिषु लोकेषु, दुष्प्राप्यं त्रिदशैरपि ।
गोपनीयं प्रत्यनेन, न देयं यस्य कस्यचित् ।। २
गुरु-भक्ताय दातव्यं, वत्सरं दुःखिताय वै ।
मातु-पितृ-रतो यस्तु, सर्व-ज्ञान-परायणः ।। ३
तस्मै देयमिदं देवि ! बगला-हृदयं परम् ।
सर्वार्थ-साधकं दिव्यं, पठनाद् भोग-मोक्षदम् ।। ४
🌸जय श्रीपीताम्बरा माई🌸

☀श्री ब्रह्मास्त्र बगला वज्र कवचम्☀

श्री ब्रह्मास्त्र बगला वज्र कवचम्
🌸श्री ब्रह्मोवाच🌸
विश्वेश दक्षिणामूर्ते निगमागमवित् प्रभो ।
मह्यं पुरा त्वया दत्ता विद्या ब्रह्मास्त्रसंज्ञिता ।।
तस्य मे कवचं बूहि येनाहं सिद्धिमाप्नुयात् ।
भवामि वज्रकवचं ब्रह्मास्त्रन्यासमात्रतः ।।
 श्री दक्षिणामूर्तिरुवाचः 
श्रृणु ब्रह्मन् परम् गुह्यं ब्रह्मास्त्रकवचं शुभम् ।
यस्योच्चारणमात्रेण भवेद् वै सूर्यसन्निभः ।।
सुदर्शनं मयादत्तं कृपया विष्णवे तथा ।
तद्वत् ब्रह्मास्त्रविद्यायाः कवचं कथयाम्यहम् ।।
अष्टाविंशत्यस्त्रहेतुमाद्यं ब्रह्मास्त्रमुत्तमम् ।
सर्वतेजोमयं सर्व सामर्थ्य विग्रहं परम् ।।
सर्वशत्रुक्षयकरं सर्वदारिद्रयनाशनम् ।
सर्वापच्छैलराशीनामस्त्रकं कुलिशोपमम् ।।
न तस्य शत्रवश्चापि भयं चौर्यभयं जरा ।
नरा नार्यश्च राजेन्द्र खगा व्याघ्रादयोऽपि च ।।
तं दृष्ट्वा वशमायान्ति किमन्यत् साधवो जनाः ।
यस्य देहे न्यसेद् धीमान् कवचं बगलामयम् ।।
स एव पुरुषो लोके केवलः शंकरोपमः ।
न देय परशीष्याय शठाय पिशुनाय च ।।
दातव्यं भक्तियुक्ताय गुरुदासाय धीमते ।
कवचस्य ऋषिः श्रीमान् दक्षिणामूर्तिरेव च ।।
अस्यानुष्टुप् छन्दः स्यात् श्रीबगला चास्य देवता ।
बीजं श्रीवह्निजाया च शक्तिः श्रीबगलामुखी ।।
 ध्यानम् 
शुद्धस्वर्णनिभां रामां पीतेन्दुखण्डशेखराम् ।
पीतगन्धानुलिप्तांगीं पीतरत्नविभूषणाम् ।।
पीनोन्नतकुचां स्निग्धां पीतलांगीं सुपेशलाम् ।
त्रिलोचनां चतुर्हस्तां गम्भीरां मदविह्वलाम् ।।
वज्रारि रसनापाशमुदगरं दधतीं करैः ।
महाव्याघ्रासनां देवीं सर्वदेवनमस्कृताम् ।।
प्रसन्नां सुस्मितां क्लिन्नां सुपीतां प्रमदोत्तमाम् ।
सुभक्तदुःखहरणे दयार्द्रां दीनवत्सलाम् ।।
एवं ध्यात्वा परेशानि बगलाकवचं स्मरेत् ।
 मूल-पाठ 
बगला मे शिरः पातु ललाटं ब्रह्मसंस्तुता ।
बगला मे भ्रवौ नित्यं कर्णयोः क्लेशहारिणी ।।
त्रिनेत्रा चक्षुषी पातु स्तम्भिनी गण्डयोस्तथा ।
मोहिनी नासिकां पातु श्रीदेवी बगलामुखी ।।
ओष्ठयोर्दुर्धरा पातु सर्वदन्तेषु चञ्चला ।
सिद्धान्नपूर्णा जिह्वायां जिह्वाग्रे शारदाम्बिके ।।
अकल्मषा मुखे पातु चिबुके बगलामुखी ।
धीरा मे कष्ठदेशे तु कण्ठाग्रे कालकर्षिणी ।।
शुद्धस्वर्णनिभा पातु कण्ठमध्ये तथाऽम्बिका ।
कणऽठमूले माहभोगा स्कन्धौ शत्रुविनाशिनी ।।
भुजौ मे पातु सततं बगला सुस्मिता परा ।
बगला मे सदा पातु कूर्परे कमलोद्भवा ।।
बगलाऽम्बा प्रकोष्ठौ तु मणिबन्धे महाबला ।
बगलाश्रीर्हस्तयोश्च कुरुकुल्ला करांगुलिम् ।।
नखेषु वज्रहस्ता च हृदये ब्रह्मवादिनी ।
स्तनौ मे मन्दगमना कुक्षयोर्योगिनी तथा ।।
उदरं बगला माता नाभिं ब्रह्मास्त्रदेवता ।
पुष्टिं मुद्गरहस्ता च पातु नो देववन्दिता ।।
पार्शवयोर्हनुमद्वन्द्या पशुपाश-विमोचिनी ।
करौ रामप्रिया पातु ऊरुयुग्मं महेश्वरी ।।
भगमाला तु गुह्यं मे लिंगं कामेश्वरी तथा ।
लिंगमूले महाक्लिन्ना वृषणौ पातु दूतिका ।।
बगला जानुनी पातु जानुयुग्मं च नित्यशः ।
जंघे पातु जगदधात्री गुल्फौ रावण-पूजिता ।।
चरणौ दुर्जया पातु पीताम्बा चरणांगुलीः ।
पादपृष्ठं पद्महस्ता पादाधश्चक्रधारिणी ।।
सर्वांगं बगला देवी पातु श्रीबगलामुखी ।
ब्राह्मी मे पूर्वतः पातु माहेशी बह्निभागतः ।।
कौमारी दक्षिणे पातु वैष्णवी स्वर्गमार्गतः ।
ऊर्ध्वं पाशधरा पातु शत्रुजिह्वाधरा ह्यधः ।।
रणे राजकुले वादे महायोगे महाभये ।
बगला भैरवी पातु नित्यं क्लींकाररुपिणी ।।
 फल-श्रुति 
इत्येवं वज्रकवचं महाब्रह्मास्त्र संज्ञकम् ।
त्रिसन्ध्यं यः पठेद् धीमान् सर्वैश्वर्यमवाप्नुयात् ।।
न तस्य शत्रवः केऽपि सखायः सर्व एव च ।
बलेनाकृष्य शत्रुं सोऽपि मित्रत्वमाप्नुयात् ।।
श्तुत्वे मरुता तुल्यो धनेन धनदोपमः ।
रुपेण कामतुल्यः स्याद् आयुषा शूलधृक्समः ।।
सनकादिसमो धैर्य श्रिया विष्णुसमो भवेत् ।
तत्तुल्यो विद्यया ब्रह्मन् यो जपेत् कवचं नरः ।।
नारी वापि प्रयत्नेन वाञ्छितार्थमवाप्नुत्यात् ।
द्वितीया सूर्यवारेण यदा भवति पद्मभूः ।।
तस्यां जातं शतावृत्या शीघ्रं प्रत्यक्षमाप्रंयात् ।
याता तुरीयं सन्ध्यायां भूशय्यायां प्रयत्नतः ।।
सर्वान् शत्रून् क्षयं कृत्वा विजयं प्राप्नुयान् नरः ।
दारिद्रयान् मुच्यते चाऽऽशु स्थिरा लक्ष्मीर्भवेद् गृहे ।।
सर्वान् कमानवाप्नोति सविषो निर्विषो भवेत् ।
ऋण निर्मोचनं स्याद् वै सहस्त्रावर्तनाद् विधे ।।
भूतप्रेतपिशाचादिपीडा तस्य न जायते ।
द्युणिभ्राजते यद्वत् तद्वत् स्याच्छ्रीप्रभावतः ।।
स्थिरा भवेत् तस्य यः स्मरेद् बगलामुखीम् ।
जयदं बोधनं कामममुकं देहि मे शिवे ।।
जपस्यान्ते स्मरेद् यो वै सोऽभीष्टफलमाप्नुयात् ।
न स सिद्धिमवाप्नोति साक्षाद् वै लोकपूजितः ।
तस्मात् सर्वप्रयत्नेन कवचं ब्रह्मतेजसम् ।।
नित्यं पदाम्बुजध्यानन् महेशानसमो भवेत् ।
श्रीदक्षिणामूर्ति संहितायां-
-ब्रह्मास्त्र-बगलामुखी कवचम ।।