गुरुवार, 5 सितंबर 2013

॥ अथ श्रीदत्तात्रेयस्तोत्रम। ॥

जटाधरं पान्डुरान्गम शूलाहस्तम कृपनिधिम ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ १॥

अस्य श्रीदत्तात्रेयस्तोत्रम.न्त्रस्य भगवान.ह नारद^इषिः ।
अनुष्टुप.ह छन्दः . श्रीदत्तपरमात्मा देवता ।
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥

जगदुत्पत्तिकर्त्रे च स्थितिसा.नहार हेतवे ।
भवपाशविमुक्ताय दत्तात्रेय नमो.अस्तुते ॥ १॥

जराजन्मविनाशाय देहाशुद्धिकराया च ।
दिगम्बरदयामूर्ते दत्तात्रेय नमो.अस्तुते ॥ २॥

कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधाराया च ।
वेदाशास्त्रपरिग्याया दत्तात्रेय नमो.अस्तुते ॥ ३॥

र्हस्वदीर्घक्र^इशास्थूला-नामगोत्र-विवर्जिता ।
प्.न्चाभूतैकदीप्ताया दत्तात्रेय नमो.अस्तुते ॥ ४॥

यज्याभोकते च यज्ञाय यज्यारूपधाराया च ।
यज्याप्रियाया सिद्धाय दत्तात्रेय नमो.अस्तुते ॥ ५॥

आदौ ब्रह्मा मध्य विश्ह्नुरा.न्ते देवः सदाशिवः ।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमो.अस्तुते ॥ ६॥

भोगालयाय भोगाय योगयोग्याय धारिने ।
जितेन्द्रियाजिताग्याया दत्तात्रेय नमो.अस्तुते ॥ ७॥

दिगम्बराय दिव्याय दिव्यरूपध्राय च ।
सदोदितापराब्रह्मा दत्तात्रेय नमो.अस्तुते ॥ ८॥

जम्बुद्वीपमहाक्शेत्रमातापुरनिवासिने ।
जयमानासताम देवा दत्तात्रेय नमो.अस्तुते ॥ ९॥

भिक्शातानाम गर^इहे ग्रामे पात्रं हेमामयम करे ।
नानास्वादमयी भिक्षा दत्तात्रेय नमो.अस्तुते ॥ १०॥

ब्रह्मज्ञानमयी मुद्रा वस्त्र चाकाशाभूताले ।
प्रग्यानाघनाबोधाया दत्तात्रेय नमो.अस्तुते ॥ ११॥

अवधूतासदानान्दापराब्रह्मस्वरूपिने ।
विदेहदेहरूपाय दत्तात्रेय नमो.अस्तुते ॥ १२॥

सत्यम्रूपसदाचारसत्यधर्मपरायन ।
सत्याश्रयापरोक्षाया दत्तात्रेय नमो.अस्तुते ॥ १३॥

शूलाहस्तागादापाने वनामालासुकंधरा ।
यग़्य़सूत्रधरब्रह्मन.ह दत्तात्रेय नमो.अस्तुते ॥ १४॥

क्षराक्षरास्वरूपाया परात्पराताराया च ।
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमो.अस्तुते ॥ १५॥

दत्त विद्याध्यालाक्ष्मीषा दत्त स्वात्मस्वरूपिने ।
गुनानिर्गुनारूपाया दत्तात्रेय नमो.अस्तुते ॥ १६॥

शत्रुनाशाकाराम स्तोत्रं ग्यानाविग्यानादायाकम. ।
सर्वपापं शमं याति दत्तात्रेय नमो.अस्तुते ॥ १७॥

इदं स्तोत्रं महाद्दिव्यम दात्ताप्रत्याक्षकाराकम. ।
दात्तात्रेयाप्रसादाच्चा नारादेना प्रकीर्तितम. ॥ १८॥

.. इति श्रीनारादापुराने नारादाविराचितम
दत्तात्रेयस्तोत्रं सुसंपूर्नाम. ..

0 comments:

एक टिप्पणी भेजें