शनिवार, 18 जनवरी 2014

पति-स्तवनम्

Follow on Bloglovin

पति-स्तवनम्

नमः कान्ताय सद्-भर्त्रे, शिरश्छत्र- स्वरुपिणे। नमो यावत् सौख्यदाय, सर्व-सेव-मयाय च।।

नमो ब्रह्म-स्वरुपाय, सती-सत्योद्- भवाय च। नमस्याय प्रपूज्याय, हृदाधाराय ते नमः।।

सती-प्राण-स्वरुपाय, सौभाग्य-श्री- प्रदाय च। पत्नीनां परनानन्द-स्वरुपिणे च ते नमः।।
पतिर्ब्रह्मा पतिर्विष्णुः, पतिरेव महेश्वरः। पतिर्वंश-धरो देवो, ब्रह्मात्मने च ते नमः।।
क्षमस्व भगवन् दोषान्, ज्ञानाज्ञान- विधापितान्। पत्नी-बन्धो, दया-सिन्धो दासी- दोषान् क्षमस्व वै।।
।। फल-श्रुति।।

स्तोत्रमिदं महालक्ष्मि, सर्वेप्सित- फल-प्रदम्। पतिव्रतानां सर्वासाण, स्तोत्रमेतच्छुभावहम्।।
नरो नारी श्रृणुयाच्चेल्लभते सर्व- वाञ्छितम्। अपुत्रा लभते पुत्रं, निर्धना लभते ध्रुवम्।।
रोगिणी रोग-मुक्ता स्यात्, पति- हीना पतिं लभेत्। पतिव्रता पतिं स्तुत्वा, तीर्थ-स्नान- फलं लभेत्।।
विधिः-कुमारियाँ श्रीकृष्ण, श्रीविष्णु, श्रीशिव या अन्य किन्हीं इष्ट- देवता का पूजन कर उक्त स्तोत्र 

के नियमित पाठ द्वारा मनो-वाञ्छित पति पा सकती है।

0 comments:

एक टिप्पणी भेजें